Shiva Purana
व्यंजनस्य सकारस्य हकारस्य च वर्जनात् ॥ ओमित्येव भवेत्स्थूलो वाचकः परमात्मनः ॥ ३८ ॥
If the consonants Sa and Ha are removed it becomes Oṃ. It is the expression of the great Ātman.
english translation
vyaMjanasya sakArasya hakArasya ca varjanAt ॥ omityeva bhavetsthUlo vAcakaH paramAtmanaH ॥ 38 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
व्यंजनस्य सकारस्य हकारस्य च वर्जनात् ॥ ओमित्येव भवेत्स्थूलो वाचकः परमात्मनः ॥ ३८ ॥
If the consonants Sa and Ha are removed it becomes Oṃ. It is the expression of the great Ātman.
english translation
vyaMjanasya sakArasya hakArasya ca varjanAt ॥ omityeva bhavetsthUlo vAcakaH paramAtmanaH ॥ 38 ॥
hk transliteration by Sanscript