Shiva Purana
प्रकाशवाची स भवेत्सत्प्रकाश इति स्फुटम् ॥ ज्ञानशब्दस्य पर्य्यायश्चिच्छब्दः स्त्रीत्वमागतः ॥ २७ ॥
It is clear that he who speaks of light should be the true light. The word chich, synonymous with the word knowledge, has become feminine.
english translation
prakAzavAcI sa bhavetsatprakAza iti sphuTam ॥ jJAnazabdasya paryyAyazcicchabdaH strItvamAgataH ॥ 27 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
प्रकाशवाची स भवेत्सत्प्रकाश इति स्फुटम् ॥ ज्ञानशब्दस्य पर्य्यायश्चिच्छब्दः स्त्रीत्वमागतः ॥ २७ ॥
It is clear that he who speaks of light should be the true light. The word chich, synonymous with the word knowledge, has become feminine.
english translation
prakAzavAcI sa bhavetsatprakAza iti sphuTam ॥ jJAnazabdasya paryyAyazcicchabdaH strItvamAgataH ॥ 27 ॥
hk transliteration by Sanscript