Shiva Purana
षट्कोशरूपः पिण्डो हि तत्र चाद्यत्रयम्भवेत् ॥ मात्रंशजं पुनश्चान्यत्पित्रंशजमिति श्रुतिः ॥ २३ ॥
The body is in the form of six cells and there are three of them. It is said that one is born of the mother and another is born of the father.
english translation
SaTkozarUpaH piNDo hi tatra cAdyatrayambhavet ॥ mAtraMzajaM punazcAnyatpitraMzajamiti zrutiH ॥ 23 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
षट्कोशरूपः पिण्डो हि तत्र चाद्यत्रयम्भवेत् ॥ मात्रंशजं पुनश्चान्यत्पित्रंशजमिति श्रुतिः ॥ २३ ॥
The body is in the form of six cells and there are three of them. It is said that one is born of the mother and another is born of the father.
english translation
SaTkozarUpaH piNDo hi tatra cAdyatrayambhavet ॥ mAtraMzajaM punazcAnyatpitraMzajamiti zrutiH ॥ 23 ॥
hk transliteration by Sanscript