Shiva Purana
सूत उवाच ॥ श्रुत्वैवं मुनिना पृष्टं वचो वेदान्तनिर्वृतम् ॥ रहस्यं प्रभुराहेदं किंचित्प्रहसिताननः ॥ १३॥
Sūta said:— On hearing the enquiry of the sage full of Vedāntic topics, the lord smiled a little and unfolded the secret.
english translation
sUta uvAca ॥ zrutvaivaM muninA pRSTaM vaco vedAntanirvRtam ॥ rahasyaM prabhurAhedaM kiMcitprahasitAnanaH ॥ 13॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
सूत उवाच ॥ श्रुत्वैवं मुनिना पृष्टं वचो वेदान्तनिर्वृतम् ॥ रहस्यं प्रभुराहेदं किंचित्प्रहसिताननः ॥ १३॥
Sūta said:— On hearing the enquiry of the sage full of Vedāntic topics, the lord smiled a little and unfolded the secret.
english translation
sUta uvAca ॥ zrutvaivaM muninA pRSTaM vaco vedAntanirvRtam ॥ rahasyaM prabhurAhedaM kiMcitprahasitAnanaH ॥ 13॥
hk transliteration by Sanscript