Shiva Purana
सूत उवाच ॥ श्रुत्वोपदिष्टं गुरुणा वेदार्थं मुनिपुंगवः ॥ परमात्मनि संदिग्धं परिपप्रच्छ सादरम् ॥ १ ॥
Sūta said:— On hearing this truthful purport enunciated, by the preceptor the leading sage asked him about his doubt concerning the great Ātman.
english translation
sUta uvAca ॥ zrutvopadiSTaM guruNA vedArthaM munipuMgavaH ॥ paramAtmani saMdigdhaM paripapraccha sAdaram ॥ 1 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
सूत उवाच ॥ श्रुत्वोपदिष्टं गुरुणा वेदार्थं मुनिपुंगवः ॥ परमात्मनि संदिग्धं परिपप्रच्छ सादरम् ॥ १ ॥
Sūta said:— On hearing this truthful purport enunciated, by the preceptor the leading sage asked him about his doubt concerning the great Ātman.
english translation
sUta uvAca ॥ zrutvopadiSTaM guruNA vedArthaM munipuMgavaH ॥ paramAtmani saMdigdhaM paripapraccha sAdaram ॥ 1 ॥
hk transliteration by Sanscript