Shiva Purana
एतदेव प्रदं प्राप्यं ब्रह्मार्पितधियां नृणाम् ॥ पैतामहानामेतद्धि सालोक्या दिविमुक्तिदम् ॥ ३८ ॥
This region is attainable by those who have dedicated their minds to Brahmā. This indeed bestows Sālokya and other liberations on the devotees of Brahmā.
english translation
etadeva pradaM prApyaM brahmArpitadhiyAM nRNAm ॥ paitAmahAnAmetaddhi sAlokyA divimuktidam ॥ 38 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
एतदेव प्रदं प्राप्यं ब्रह्मार्पितधियां नृणाम् ॥ पैतामहानामेतद्धि सालोक्या दिविमुक्तिदम् ॥ ३८ ॥
This region is attainable by those who have dedicated their minds to Brahmā. This indeed bestows Sālokya and other liberations on the devotees of Brahmā.
english translation
etadeva pradaM prApyaM brahmArpitadhiyAM nRNAm ॥ paitAmahAnAmetaddhi sAlokyA divimuktidam ॥ 38 ॥
hk transliteration by Sanscript