Shiva Purana
विष्णोरेव सहस्रांशात्संबभूव पितामहः ॥ सद्योजातमुखात्मा यः पृथिवीतत्त्वनायकः ॥ ३०॥
Brahmā was born of a thousandth part of Viṣṇu. He has the face of Sadyojāta and is the presiding deity of the principle of earth.
english translation
viSNoreva sahasrAMzAtsaMbabhUva pitAmahaH ॥ sadyojAtamukhAtmA yaH pRthivItattvanAyakaH ॥ 30॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
विष्णोरेव सहस्रांशात्संबभूव पितामहः ॥ सद्योजातमुखात्मा यः पृथिवीतत्त्वनायकः ॥ ३०॥
Brahmā was born of a thousandth part of Viṣṇu. He has the face of Sadyojāta and is the presiding deity of the principle of earth.
english translation
viSNoreva sahasrAMzAtsaMbabhUva pitAmahaH ॥ sadyojAtamukhAtmA yaH pRthivItattvanAyakaH ॥ 30॥
hk transliteration by Sanscript