Shiva Purana
Progress:64.5%
26
विष्णोरेवेदमाख्यातं कृत्यं रक्षाविधायिनः॥ स्थितावपि तु सृष्ट्यादि कृत्यानां पंचकं विभोः ॥ २६॥
Protection is the activity of Viṣṇu. In the sustenance also the lord has five activities, viz; creation etc,
english translation
viSNorevedamAkhyAtaM kRtyaM rakSAvidhAyinaH॥ sthitAvapi tu sRSTyAdi kRtyAnAM paMcakaM vibhoH ॥ 26॥
27
तत्र प्रद्युम्नमुख्यास्ते देवताः परिकीर्तिताः ॥ निर्विकल्पा निरातंका मुक्तानंदकरास्सदा ॥ २७ ॥
The deities of whom Pradyumna is the chief are absolute and without distress. They cause bliss to liberated souls.
tatra pradyumnamukhyAste devatAH parikIrtitAH ॥ nirvikalpA nirAtaMkA muktAnaMdakarAssadA ॥ 27 ॥
28
स्थितिचक्रमिदं ब्रह्मन्प्रतिष्ठारूपमुत्तमम् ॥ जनार्दनाधिष्ठितं च परमं पदमुच्यते ॥ २८ ॥
O Brahmin, this wheel of sustenance which is permanent is presided over by Viṣṇu. It is the highest abode.
sthiticakramidaM brahmanpratiSThArUpamuttamam ॥ janArdanAdhiSThitaM ca paramaM padamucyate ॥ 28 ॥
29
एवदेव पदं प्राप्यं विष्णुपादाब्जसेविनाम् ॥ वैष्णवानां चक्रमिदं सालोक्यादिपदप्रदम् ॥ २९॥
This region is attainable by those who serve the lotus-feet of Viṣṇu. This wheel yields Sālokya etc. to the devotees of Viṣṇu.
evadeva padaM prApyaM viSNupAdAbjasevinAm ॥ vaiSNavAnAM cakramidaM sAlokyAdipadapradam ॥ 29॥
30
विष्णोरेव सहस्रांशात्संबभूव पितामहः ॥ सद्योजातमुखात्मा यः पृथिवीतत्त्वनायकः ॥ ३०॥
Brahmā was born of a thousandth part of Viṣṇu. He has the face of Sadyojāta and is the presiding deity of the principle of earth.
viSNoreva sahasrAMzAtsaMbabhUva pitAmahaH ॥ sadyojAtamukhAtmA yaH pRthivItattvanAyakaH ॥ 30॥
Chapter 15
Verses 21-25
Verses 31-35
1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Library
Kailāsa-saṃhitā
verses
verse
sanskrit
translation
english