Shiva Purana
स्थितिस्सृष्टस्य जगतस्तत्कर्त्रा सह पालनम् ॥ आरब्धकर्मभोगान्तं जीवानां फलभोगिनाम् ॥ २५ ॥
Sustenance means the protection of the existing universe along with its creator until the completion of the pleasures of the souls, the reapers of the fruit.
english translation
sthitissRSTasya jagatastatkartrA saha pAlanam ॥ ArabdhakarmabhogAntaM jIvAnAM phalabhoginAm ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
स्थितिस्सृष्टस्य जगतस्तत्कर्त्रा सह पालनम् ॥ आरब्धकर्मभोगान्तं जीवानां फलभोगिनाम् ॥ २५ ॥
Sustenance means the protection of the existing universe along with its creator until the completion of the pleasures of the souls, the reapers of the fruit.
english translation
sthitissRSTasya jagatastatkartrA saha pAlanam ॥ ArabdhakarmabhogAntaM jIvAnAM phalabhoginAm ॥ 25 ॥
hk transliteration by Sanscript