Shiva Purana
रुद्रमूर्त्तेस्सहस्रांशाद्विष्णोश्चैवाभवज्जनिः ॥ स वामदेवचक्रात्मा वारितत्त्वैकनायकः ॥ २१ ॥
Viṣṇu was born from a thousandth part of Rudra. In the form of Vāmadeva wheel he is the presiding deity of the principle of water.
english translation
rudramUrttessahasrAMzAdviSNozcaivAbhavajjaniH ॥ sa vAmadevacakrAtmA vAritattvaikanAyakaH ॥ 21 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
रुद्रमूर्त्तेस्सहस्रांशाद्विष्णोश्चैवाभवज्जनिः ॥ स वामदेवचक्रात्मा वारितत्त्वैकनायकः ॥ २१ ॥
Viṣṇu was born from a thousandth part of Rudra. In the form of Vāmadeva wheel he is the presiding deity of the principle of water.
english translation
rudramUrttessahasrAMzAdviSNozcaivAbhavajjaniH ॥ sa vAmadevacakrAtmA vAritattvaikanAyakaH ॥ 21 ॥
hk transliteration by Sanscript