Shiva Purana
एतत्सदाशिवस्यैव कृत्यद्वयमुदाहृतम् ॥ अनुग्रहेऽपि सृष्ट्यादिकृत्यानां पंचकं विभोः ॥ २९ ॥
This is the twofold function of Śiva for ever. The five functions of creation etc. come under Anugraha.
english translation
etatsadAzivasyaiva kRtyadvayamudAhRtam ॥ anugrahe'pi sRSTyAdikRtyAnAM paMcakaM vibhoH ॥ 29 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
एतत्सदाशिवस्यैव कृत्यद्वयमुदाहृतम् ॥ अनुग्रहेऽपि सृष्ट्यादिकृत्यानां पंचकं विभोः ॥ २९ ॥
This is the twofold function of Śiva for ever. The five functions of creation etc. come under Anugraha.
english translation
etatsadAzivasyaiva kRtyadvayamudAhRtam ॥ anugrahe'pi sRSTyAdikRtyAnAM paMcakaM vibhoH ॥ 29 ॥
hk transliteration by Sanscript