Shiva Purana
अनुग्रहोऽपि द्विविधस्तिरोभावादिगोचरः ॥ प्रभुश्चान्यस्तु जीवानां परावरविमुक्तिदः ॥ २८ ॥
The Anugraha or blessing is twofold: appearance and disappearance. The lord who bestows the greater and the lesser salvation to the souls is another.
english translation
anugraho'pi dvividhastirobhAvAdigocaraH ॥ prabhuzcAnyastu jIvAnAM parAvaravimuktidaH ॥ 28 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अनुग्रहोऽपि द्विविधस्तिरोभावादिगोचरः ॥ प्रभुश्चान्यस्तु जीवानां परावरविमुक्तिदः ॥ २८ ॥
The Anugraha or blessing is twofold: appearance and disappearance. The lord who bestows the greater and the lesser salvation to the souls is another.
english translation
anugraho'pi dvividhastirobhAvAdigocaraH ॥ prabhuzcAnyastu jIvAnAM parAvaravimuktidaH ॥ 28 ॥
hk transliteration by Sanscript