Shiva Purana
ईशानमुकुटोपेत इत्यारभ्य पुरोदितः ॥ शिवस्य विग्रहः पञ्चवक्त्राणि शृणु सांप्रतम्॥ २३ ॥
I have already referred to the form of Śiva with Īśāna at the head. Now listen about his five faces.
english translation
IzAnamukuTopeta ityArabhya puroditaH ॥ zivasya vigrahaH paJcavaktrANi zRNu sAMpratam॥ 23 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ईशानमुकुटोपेत इत्यारभ्य पुरोदितः ॥ शिवस्य विग्रहः पञ्चवक्त्राणि शृणु सांप्रतम्॥ २३ ॥
I have already referred to the form of Śiva with Īśāna at the head. Now listen about his five faces.
english translation
IzAnamukuTopeta ityArabhya puroditaH ॥ zivasya vigrahaH paJcavaktrANi zRNu sAMpratam॥ 23 ॥
hk transliteration by Sanscript