Shiva Purana
विज्ञेया ब्रह्मरूपिण्यस्सूक्ष्माः पंचैव देवताः ॥ एता एव शिवस्यापि मूर्तित्वे नोपबृंहिताः ॥ २१ ॥
The five deities shall be known comprising the subtle form of Brahman. These are enlarged in the form of the idol of Śiva too.
english translation
vijJeyA brahmarUpiNyassUkSmAH paMcaiva devatAH ॥ etA eva zivasyApi mUrtitve nopabRMhitAH ॥ 21 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
विज्ञेया ब्रह्मरूपिण्यस्सूक्ष्माः पंचैव देवताः ॥ एता एव शिवस्यापि मूर्तित्वे नोपबृंहिताः ॥ २१ ॥
The five deities shall be known comprising the subtle form of Brahman. These are enlarged in the form of the idol of Śiva too.
english translation
vijJeyA brahmarUpiNyassUkSmAH paMcaiva devatAH ॥ etA eva zivasyApi mUrtitve nopabRMhitAH ॥ 21 ॥
hk transliteration by Sanscript