Shiva Purana
Progress:58.6%
91
ततस्तेनैव शिष्येण श्रवणाद्यंगपूर्व्वकम् ॥ प्रभातिकाद्यनुष्ठानं जपान्ते कारयेद्गुरुः ॥ ९१ ॥
The preceptor shall make the disciple perform all the rites in the morning up to the Japa including the practice of hearing etc.
english translation
tatastenaiva ziSyeNa zravaNAdyaMgapUrvvakam ॥ prabhAtikAdyanuSThAnaM japAnte kArayedguruH ॥ 91 ॥
92
पूजां च मण्डले तस्मिन्कैलासप्रस्तराह्वये ॥ शिवोदितेन मार्गेण शिष्यस्तत्रैव पूजयेत् ॥ ९२॥
The disciple shall perform the worship in the maṇḍala Kailāsaprastara as enjoined by Śiva.
pUjAM ca maNDale tasminkailAsaprastarAhvaye ॥ zivoditena mArgeNa ziSyastatraiva pUjayet ॥ 92॥
93
देवन्नित्यमशक्तश्चेत्पूजितुं गुरुणा शुभम् ॥ स्फाटिकं पीठिकोपेतं गृह्णीयाल्लिंगमैश्वरम् ॥ ९३॥
If he cannot worship the deity worshipped by his preceptor he shall take up Śivaliṅga of crystal along with the pedestal.
devannityamazaktazcetpUjituM guruNA zubham ॥ sphATikaM pIThikopetaM gRhNIyAlliMgamaizvaram ॥ 93॥
94
वरं प्राणपरित्यागश्छेदनं शिरसोऽपि मे ॥ न त्वनभ्यर्च्य भुञ्जीयां भगवन्तं त्रिलोचनम् ॥ ९४ ॥
“I shall rather cast life and cut off my head than take meals without worshipping Śiva.”
varaM prANaparityAgazchedanaM ziraso'pi me ॥ na tvanabhyarcya bhuJjIyAM bhagavantaM trilocanam ॥ 94 ॥
95
एवन्त्रिवारमुच्चार्य्य शपथं गुरुसन्निधौ । कुर्य्याद्दृढमनाश्शिष्यः शिवभक्तिसमुद्वहन्॥ ९५ ॥
Thus shall the disciple devoted to Śiva take vow in the presence of the preceptor which he shall repeat thrice with a steady mind.
evantrivAramuccAryya zapathaM gurusannidhau । kuryyAddRDhamanAzziSyaH zivabhaktisamudvahan॥ 95 ॥
Chapter 13
Verses 86-90
Verses 96-100
1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Library
Kailāsa-saṃhitā
verses
verse
sanskrit
translation
english