Shiva Purana
ततस्तेनैव शिष्येण श्रवणाद्यंगपूर्व्वकम् ॥ प्रभातिकाद्यनुष्ठानं जपान्ते कारयेद्गुरुः ॥ ९१ ॥
The preceptor shall make the disciple perform all the rites in the morning up to the Japa including the practice of hearing etc.
english translation
tatastenaiva ziSyeNa zravaNAdyaMgapUrvvakam ॥ prabhAtikAdyanuSThAnaM japAnte kArayedguruH ॥ 91 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ततस्तेनैव शिष्येण श्रवणाद्यंगपूर्व्वकम् ॥ प्रभातिकाद्यनुष्ठानं जपान्ते कारयेद्गुरुः ॥ ९१ ॥
The preceptor shall make the disciple perform all the rites in the morning up to the Japa including the practice of hearing etc.
english translation
tatastenaiva ziSyeNa zravaNAdyaMgapUrvvakam ॥ prabhAtikAdyanuSThAnaM japAnte kArayedguruH ॥ 91 ॥
hk transliteration by Sanscript