Shiva Purana
एवन्त्रिवारमुच्चार्य्य शपथं गुरुसन्निधौ । कुर्य्याद्दृढमनाश्शिष्यः शिवभक्तिसमुद्वहन्॥ ९५ ॥
Thus shall the disciple devoted to Śiva take vow in the presence of the preceptor which he shall repeat thrice with a steady mind.
english translation
evantrivAramuccAryya zapathaM gurusannidhau । kuryyAddRDhamanAzziSyaH zivabhaktisamudvahan॥ 95 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
एवन्त्रिवारमुच्चार्य्य शपथं गुरुसन्निधौ । कुर्य्याद्दृढमनाश्शिष्यः शिवभक्तिसमुद्वहन्॥ ९५ ॥
Thus shall the disciple devoted to Śiva take vow in the presence of the preceptor which he shall repeat thrice with a steady mind.
english translation
evantrivAramuccAryya zapathaM gurusannidhau । kuryyAddRDhamanAzziSyaH zivabhaktisamudvahan॥ 95 ॥
hk transliteration by Sanscript