Shiva Purana
रक्तवर्णं महाकायं सर्व्वाभरणभूषितम्॥ पाशांकुशाक्षाभीष्टञ्च दधानं करपंकजैः ॥ ३ ॥
He was red in complexion and had a huge body and was adorned with all kinds of ornaments He held in his palms a rope goad and axes desired.
english translation
raktavarNaM mahAkAyaM sarvvAbharaNabhUSitam॥ pAzAMkuzAkSAbhISTaJca dadhAnaM karapaMkajaiH ॥ 3 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
रक्तवर्णं महाकायं सर्व्वाभरणभूषितम्॥ पाशांकुशाक्षाभीष्टञ्च दधानं करपंकजैः ॥ ३ ॥
He was red in complexion and had a huge body and was adorned with all kinds of ornaments He held in his palms a rope goad and axes desired.
english translation
raktavarNaM mahAkAyaM sarvvAbharaNabhUSitam॥ pAzAMkuzAkSAbhISTaJca dadhAnaM karapaMkajaiH ॥ 3 ॥
hk transliteration by Sanscript