Shiva Purana
नैर्ऋत्ये पूजयेद्देवं विघ्रेशं देवपूजितम्॥ गणानां त्वेति मन्त्रेणावाहयेत्सुविधानतः ॥ २॥
With the mantra, “Gaṇānām tvā” he shall as enjoined invoke lord Gaṇapati worshipped by the gods. He shall worship hīm in the south-west.
english translation
nairRtye pUjayeddevaM vighrezaM devapUjitam॥ gaNAnAM tveti mantreNAvAhayetsuvidhAnataH ॥ 2॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
नैर्ऋत्ये पूजयेद्देवं विघ्रेशं देवपूजितम्॥ गणानां त्वेति मन्त्रेणावाहयेत्सुविधानतः ॥ २॥
With the mantra, “Gaṇānām tvā” he shall as enjoined invoke lord Gaṇapati worshipped by the gods. He shall worship hīm in the south-west.
english translation
nairRtye pUjayeddevaM vighrezaM devapUjitam॥ gaNAnAM tveti mantreNAvAhayetsuvidhAnataH ॥ 2॥
hk transliteration by Sanscript