Shiva Purana
अथातो धर्मजिज्ञासेत्युच्चार्य पुनरंजसा ॥ अथातो ब्रह्मजिज्ञासा वेदादीनपि संजपेत् ॥ ९२ ॥
Then he again chanted with great joy 'I am inquiring about religion' Therefore, one who is inquiring about the Absolute should also chant the Vedas and other Vedas.
english translation
athAto dharmajijJAsetyuccArya punaraMjasA ॥ athAto brahmajijJAsA vedAdInapi saMjapet ॥ 92 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अथातो धर्मजिज्ञासेत्युच्चार्य पुनरंजसा ॥ अथातो ब्रह्मजिज्ञासा वेदादीनपि संजपेत् ॥ ९२ ॥
Then he again chanted with great joy 'I am inquiring about religion' Therefore, one who is inquiring about the Absolute should also chant the Vedas and other Vedas.
english translation
athAto dharmajijJAsetyuccArya punaraMjasA ॥ athAto brahmajijJAsA vedAdInapi saMjapet ॥ 92 ॥
hk transliteration by Sanscript