Shiva Purana
सम्मितं च ततः पञ्चसंवत्सरमयं ततः ॥ समाम्नायस्समाम्नातः अथ शिक्षां वदेत्पुनः ॥ प्रवक्ष्यामीत्युदीर्याथ वृद्धिरादैच्च सम्वदेत् ॥ ९१ ॥
Then it was measured for five years Then he should again teach the teachings of the Samamnaya and the Samamna. Then he should say, 'I will tell you,' and then converse with Vṛddhi.
english translation
sammitaM ca tataH paJcasaMvatsaramayaM tataH ॥ samAmnAyassamAmnAtaH atha zikSAM vadetpunaH ॥ pravakSyAmItyudIryAtha vRddhirAdaicca samvadet ॥ 91 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
सम्मितं च ततः पञ्चसंवत्सरमयं ततः ॥ समाम्नायस्समाम्नातः अथ शिक्षां वदेत्पुनः ॥ प्रवक्ष्यामीत्युदीर्याथ वृद्धिरादैच्च सम्वदेत् ॥ ९१ ॥
Then it was measured for five years Then he should again teach the teachings of the Samamnaya and the Samamna. Then he should say, 'I will tell you,' and then converse with Vṛddhi.
english translation
sammitaM ca tataH paJcasaMvatsaramayaM tataH ॥ samAmnAyassamAmnAtaH atha zikSAM vadetpunaH ॥ pravakSyAmItyudIryAtha vRddhirAdaicca samvadet ॥ 91 ॥
hk transliteration by Sanscript