Shiva Purana
प्राप्नुतामिति सम्प्रोच्य भवन्ताविति संवदेत् ॥ वदेतां प्राप्नुयावेति तौ च ब्राह्मणपुंगवौ ॥ ५८ ॥
Then he shall say “Both of you shall accept my invitation.” The two brahmins shall say “We accept.”
english translation
prApnutAmiti samprocya bhavantAviti saMvadet ॥ vadetAM prApnuyAveti tau ca brAhmaNapuMgavau ॥ 58 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
प्राप्नुतामिति सम्प्रोच्य भवन्ताविति संवदेत् ॥ वदेतां प्राप्नुयावेति तौ च ब्राह्मणपुंगवौ ॥ ५८ ॥
Then he shall say “Both of you shall accept my invitation.” The two brahmins shall say “We accept.”
english translation
prApnutAmiti samprocya bhavantAviti saMvadet ॥ vadetAM prApnuyAveti tau ca brAhmaNapuMgavau ॥ 58 ॥
hk transliteration by Sanscript