Shiva Purana
Progress:48.2%
विश्वेदेवस्वरूपस्य ब्राह्मणस्येदमासनम् ॥ इति दर्भासनं दत्त्वा दर्भपाणिस्स्वयं स्थितः ॥ ५६ ॥
This is the seat of a brahmin in the form of Visvedeva Having thus offered him a seat of darbha grass he himself stood there holding darbha grass.
english translation
vizvedevasvarUpasya brAhmaNasyedamAsanam ॥ iti darbhAsanaM dattvA darbhapANissvayaM sthitaH ॥ 56 ॥
hk transliteration by Sanscriptअस्मिन्नान्दीमुखश्राद्धे विश्वेदेवार्थ इत्यपि ॥ भवद्भ्यां क्षण इत्युक्त्वा क्रियतामिति संवदेत् ॥ ५७ ॥
In this Nandimukha Shraddha it is also said that Visvedeva is the purpose. He should say to you both for a moment and converse with you.
english translation
asminnAndImukhazrAddhe vizvedevArtha ityapi ॥ bhavadbhyAM kSaNa ityuktvA kriyatAmiti saMvadet ॥ 57 ॥
hk transliteration by Sanscriptप्राप्नुतामिति सम्प्रोच्य भवन्ताविति संवदेत् ॥ वदेतां प्राप्नुयावेति तौ च ब्राह्मणपुंगवौ ॥ ५८ ॥
Then he shall say “Both of you shall accept my invitation.” The two brahmins shall say “We accept.”
english translation
prApnutAmiti samprocya bhavantAviti saMvadet ॥ vadetAM prApnuyAveti tau ca brAhmaNapuMgavau ॥ 58 ॥
hk transliteration by Sanscriptसंपूर्णमस्तु संकल्पसिद्धिरस्त्विति तान्प्रति ॥ भवन्तोऽनुगृह्णंत्विति प्रार्थयेद्द्विजपुंगवान् ॥ ५९ ॥
He shall request the brahmins—“May you bless me. Let the rite be complete. Let me attain my desires.”
english translation
saMpUrNamastu saMkalpasiddhirastviti tAnprati ॥ bhavanto'nugRhNaMtviti prArthayeddvijapuMgavAn ॥ 59 ॥
hk transliteration by Sanscriptततश्शुद्धकदल्यादिपात्रेषु क्षालितेषु च ॥ अन्नादिभोज्यद्रव्याणि दत्त्वा दर्भैः पृथक्पृथक् ॥ ६० ॥
Then place clean bananas and other vessels and wash them Giving food and other edible items separately with darbhas.
english translation
tatazzuddhakadalyAdipAtreSu kSAliteSu ca ॥ annAdibhojyadravyANi dattvA darbhaiH pRthakpRthak ॥ 60 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
Progress:48.2%
विश्वेदेवस्वरूपस्य ब्राह्मणस्येदमासनम् ॥ इति दर्भासनं दत्त्वा दर्भपाणिस्स्वयं स्थितः ॥ ५६ ॥
This is the seat of a brahmin in the form of Visvedeva Having thus offered him a seat of darbha grass he himself stood there holding darbha grass.
english translation
vizvedevasvarUpasya brAhmaNasyedamAsanam ॥ iti darbhAsanaM dattvA darbhapANissvayaM sthitaH ॥ 56 ॥
hk transliteration by Sanscriptअस्मिन्नान्दीमुखश्राद्धे विश्वेदेवार्थ इत्यपि ॥ भवद्भ्यां क्षण इत्युक्त्वा क्रियतामिति संवदेत् ॥ ५७ ॥
In this Nandimukha Shraddha it is also said that Visvedeva is the purpose. He should say to you both for a moment and converse with you.
english translation
asminnAndImukhazrAddhe vizvedevArtha ityapi ॥ bhavadbhyAM kSaNa ityuktvA kriyatAmiti saMvadet ॥ 57 ॥
hk transliteration by Sanscriptप्राप्नुतामिति सम्प्रोच्य भवन्ताविति संवदेत् ॥ वदेतां प्राप्नुयावेति तौ च ब्राह्मणपुंगवौ ॥ ५८ ॥
Then he shall say “Both of you shall accept my invitation.” The two brahmins shall say “We accept.”
english translation
prApnutAmiti samprocya bhavantAviti saMvadet ॥ vadetAM prApnuyAveti tau ca brAhmaNapuMgavau ॥ 58 ॥
hk transliteration by Sanscriptसंपूर्णमस्तु संकल्पसिद्धिरस्त्विति तान्प्रति ॥ भवन्तोऽनुगृह्णंत्विति प्रार्थयेद्द्विजपुंगवान् ॥ ५९ ॥
He shall request the brahmins—“May you bless me. Let the rite be complete. Let me attain my desires.”
english translation
saMpUrNamastu saMkalpasiddhirastviti tAnprati ॥ bhavanto'nugRhNaMtviti prArthayeddvijapuMgavAn ॥ 59 ॥
hk transliteration by Sanscriptततश्शुद्धकदल्यादिपात्रेषु क्षालितेषु च ॥ अन्नादिभोज्यद्रव्याणि दत्त्वा दर्भैः पृथक्पृथक् ॥ ६० ॥
Then place clean bananas and other vessels and wash them Giving food and other edible items separately with darbhas.
english translation
tatazzuddhakadalyAdipAtreSu kSAliteSu ca ॥ annAdibhojyadravyANi dattvA darbhaiH pRthakpRthak ॥ 60 ॥
hk transliteration by Sanscript