Shiva Purana
अस्मिन्नान्दीमुखश्राद्धे विश्वेदेवार्थ इत्यपि ॥ भवद्भ्यां क्षण इत्युक्त्वा क्रियतामिति संवदेत् ॥ ५७ ॥
In this Nandimukha Shraddha it is also said that Visvedeva is the purpose. He should say to you both for a moment and converse with you.
english translation
asminnAndImukhazrAddhe vizvedevArtha ityapi ॥ bhavadbhyAM kSaNa ityuktvA kriyatAmiti saMvadet ॥ 57 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अस्मिन्नान्दीमुखश्राद्धे विश्वेदेवार्थ इत्यपि ॥ भवद्भ्यां क्षण इत्युक्त्वा क्रियतामिति संवदेत् ॥ ५७ ॥
In this Nandimukha Shraddha it is also said that Visvedeva is the purpose. He should say to you both for a moment and converse with you.
english translation
asminnAndImukhazrAddhe vizvedevArtha ityapi ॥ bhavadbhyAM kSaNa ityuktvA kriyatAmiti saMvadet ॥ 57 ॥
hk transliteration by Sanscript