Shiva Purana
विश्वेदेवादिनामानि ससंवबोधनमुच्चरेत् ॥ इदं वः पाद्यमिति सकुशपुष्पाक्षतोदकैः ॥ ५४ ॥
One should chant the names of Visvedeva and others with enlightenment. This is your water for washing feet with sakusha flowers and unbroken water.
english translation
vizvedevAdinAmAni sasaMvabodhanamuccaret ॥ idaM vaH pAdyamiti sakuzapuSpAkSatodakaiH ॥ 54 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
विश्वेदेवादिनामानि ससंवबोधनमुच्चरेत् ॥ इदं वः पाद्यमिति सकुशपुष्पाक्षतोदकैः ॥ ५४ ॥
One should chant the names of Visvedeva and others with enlightenment. This is your water for washing feet with sakusha flowers and unbroken water.
english translation
vizvedevAdinAmAni sasaMvabodhanamuccaret ॥ idaM vaH pAdyamiti sakuzapuSpAkSatodakaiH ॥ 54 ॥
hk transliteration by Sanscript