Shiva Purana
पाद्यं दत्त्वा स्वयमपि क्षालितांघ्रिरुदङ्मुखः ॥ आचम्य युग्मक्लृप्तांस्तानासनेषूपवेश्य च ॥ ५५ ॥
After offering water for washing his feet he himself washed his feet and turned north After washing himself he seated them on their seats arranged in pairs.
english translation
pAdyaM dattvA svayamapi kSAlitAMghrirudaGmukhaH ॥ Acamya yugmaklRptAMstAnAsaneSUpavezya ca ॥ 55 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
पाद्यं दत्त्वा स्वयमपि क्षालितांघ्रिरुदङ्मुखः ॥ आचम्य युग्मक्लृप्तांस्तानासनेषूपवेश्य च ॥ ५५ ॥
After offering water for washing his feet he himself washed his feet and turned north After washing himself he seated them on their seats arranged in pairs.
english translation
pAdyaM dattvA svayamapi kSAlitAMghrirudaGmukhaH ॥ Acamya yugmaklRptAMstAnAsaneSUpavezya ca ॥ 55 ॥
hk transliteration by Sanscript