Shiva Purana
उदगारभ्य दश च कृत्वाभ्यर्चनमक्षतैः ॥ तेषु क्रमेण संस्थाप्य ब्राह्मणान्पादयोः पुनः ॥ ५३ ॥
After offering ten oblations he offered oblations of unbroken grains Placing the brahmins on their feet in order.
english translation
udagArabhya daza ca kRtvAbhyarcanamakSataiH ॥ teSu krameNa saMsthApya brAhmaNAnpAdayoH punaH ॥ 53 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
उदगारभ्य दश च कृत्वाभ्यर्चनमक्षतैः ॥ तेषु क्रमेण संस्थाप्य ब्राह्मणान्पादयोः पुनः ॥ ५३ ॥
After offering ten oblations he offered oblations of unbroken grains Placing the brahmins on their feet in order.
english translation
udagArabhya daza ca kRtvAbhyarcanamakSataiH ॥ teSu krameNa saMsthApya brAhmaNAnpAdayoH punaH ॥ 53 ॥
hk transliteration by Sanscript