Shiva Purana
श्रीब्रह्मण्य उवाच ॥ साधुसाधु महाभाग वामदेव मुनीश्वर॥ त्वमतीव शिवे भक्तश्श्विज्ञानवतांवरः॥ १॥
Subrahmaṇya said:— Well done, well done, O fortunate Vāmadeva, O great sage, you are a great devotee of Śiva and the most excellent of those who possess Śiva’s knowledge.
english translation
zrIbrahmaNya uvAca ॥ sAdhusAdhu mahAbhAga vAmadeva munIzvara॥ tvamatIva zive bhaktazzvijJAnavatAMvaraH॥ 1॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
श्रीब्रह्मण्य उवाच ॥ साधुसाधु महाभाग वामदेव मुनीश्वर॥ त्वमतीव शिवे भक्तश्श्विज्ञानवतांवरः॥ १॥
Subrahmaṇya said:— Well done, well done, O fortunate Vāmadeva, O great sage, you are a great devotee of Śiva and the most excellent of those who possess Śiva’s knowledge.
english translation
zrIbrahmaNya uvAca ॥ sAdhusAdhu mahAbhAga vAmadeva munIzvara॥ tvamatIva zive bhaktazzvijJAnavatAMvaraH॥ 1॥
hk transliteration by Sanscript