Shiva Purana
त्वया त्वविदितं किंचिन्ना स्ति लोकेषु कुत्रचित्॥ तथापि तव वक्ष्यामि लोकानुग्रहकारिणः॥ २॥
Nowhere in the world is there anything not known to you. Still I shall tell you since you wish to bless the worlds.
english translation
tvayA tvaviditaM kiMcinnA sti lokeSu kutracit॥ tathApi tava vakSyAmi lokAnugrahakAriNaH॥ 2॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
त्वया त्वविदितं किंचिन्ना स्ति लोकेषु कुत्रचित्॥ तथापि तव वक्ष्यामि लोकानुग्रहकारिणः॥ २॥
Nowhere in the world is there anything not known to you. Still I shall tell you since you wish to bless the worlds.
english translation
tvayA tvaviditaM kiMcinnA sti lokeSu kutracit॥ tathApi tava vakSyAmi lokAnugrahakAriNaH॥ 2॥
hk transliteration by Sanscript