Shiva Purana
इति स मुनिना पृष्टः स्कन्दः प्रणम्य सदाशिवं प्रणववपुषं साष्टत्रिंशत्कलावरलक्षितम्॥ सहितमुमया शश्वत्पार्श्वे मुनिप्रवरान्वितं गदितुमुपचक्राम श्रेयः श्रुतिष्वपि गोपितम् ॥ ५५ ॥
Thus requested by the sage, Skanda bowed to Sadāśiva, the very praṇava itself who is characterised by thirty-eight excellent digits, who is accompanied by Umā at his side and who is followed by the excellent sages. He then began to expound the path of welfare well guarded in the Vedas.
english translation
iti sa muninA pRSTaH skandaH praNamya sadAzivaM praNavavapuSaM sASTatriMzatkalAvaralakSitam॥ sahitamumayA zazvatpArzve munipravarAnvitaM gaditumupacakrAma zreyaH zrutiSvapi gopitam ॥ 55 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
इति स मुनिना पृष्टः स्कन्दः प्रणम्य सदाशिवं प्रणववपुषं साष्टत्रिंशत्कलावरलक्षितम्॥ सहितमुमया शश्वत्पार्श्वे मुनिप्रवरान्वितं गदितुमुपचक्राम श्रेयः श्रुतिष्वपि गोपितम् ॥ ५५ ॥
Thus requested by the sage, Skanda bowed to Sadāśiva, the very praṇava itself who is characterised by thirty-eight excellent digits, who is accompanied by Umā at his side and who is followed by the excellent sages. He then began to expound the path of welfare well guarded in the Vedas.
english translation
iti sa muninA pRSTaH skandaH praNamya sadAzivaM praNavavapuSaM sASTatriMzatkalAvaralakSitam॥ sahitamumayA zazvatpArzve munipravarAnvitaM gaditumupacakrAma zreyaH zrutiSvapi gopitam ॥ 55 ॥
hk transliteration by Sanscript