Shiva Purana
तत्र स्नात्वा सुसन्तप्य देवादीनथ जाह्नवीम् ॥ दृष्ट्वा स्नात्वा मुनीशास्ते विश्वेशं त्रिदशेश्वरम् ॥ ६ ॥
After bathing there he performed ritualistic ceremonies for the devas and others and then went to the Jahnavi. Having seen Lord of the universe Lord of the gods the sages took their bath.
english translation
tatra snAtvA susantapya devAdInatha jAhnavIm ॥ dRSTvA snAtvA munIzAste vizvezaM tridazezvaram ॥ 6 ॥
hk transliteration by Sanscriptअध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तत्र स्नात्वा सुसन्तप्य देवादीनथ जाह्नवीम् ॥ दृष्ट्वा स्नात्वा मुनीशास्ते विश्वेशं त्रिदशेश्वरम् ॥ ६ ॥
After bathing there he performed ritualistic ceremonies for the devas and others and then went to the Jahnavi. Having seen Lord of the universe Lord of the gods the sages took their bath.
english translation
tatra snAtvA susantapya devAdInatha jAhnavIm ॥ dRSTvA snAtvA munIzAste vizvezaM tridazezvaram ॥ 6 ॥
hk transliteration by Sanscript