Shiva Purana
निर्गत्य तस्मात्सम्प्राप्य गिरेः काशीं समाहिताः ॥ स्नातव्यमेवेति तदा ददृशुर्मणिकर्णिकाम्॥ ५॥
They started from the mountain and reached Kāśī. They decided to bathe there and saw Maṇikarṇikā.
english translation
nirgatya tasmAtsamprApya gireH kAzIM samAhitAH ॥ snAtavyameveti tadA dadRzurmaNikarNikAm॥ 5॥
hk transliteration by Sanscriptअध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
निर्गत्य तस्मात्सम्प्राप्य गिरेः काशीं समाहिताः ॥ स्नातव्यमेवेति तदा ददृशुर्मणिकर्णिकाम्॥ ५॥
They started from the mountain and reached Kāśī. They decided to bathe there and saw Maṇikarṇikā.
english translation
nirgatya tasmAtsamprApya gireH kAzIM samAhitAH ॥ snAtavyameveti tadA dadRzurmaNikarNikAm॥ 5॥
hk transliteration by Sanscript