Shiva Purana
ततः सूतः प्रसन्नात्मा मुनीनालोक्य सुव्रतान् ॥ पप्रच्छ कुशलान्तेपि प्रोचुः कुशलमात्मनः॥ १२॥
The delighted Sūta saw the sages of auspicious rites and enquired after their health and welfare. They replied suitably.
english translation
tataH sUtaH prasannAtmA munInAlokya suvratAn ॥ papraccha kuzalAntepi procuH kuzalamAtmanaH॥ 12॥
hk transliteration by Sanscriptअध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
ततः सूतः प्रसन्नात्मा मुनीनालोक्य सुव्रतान् ॥ पप्रच्छ कुशलान्तेपि प्रोचुः कुशलमात्मनः॥ १२॥
The delighted Sūta saw the sages of auspicious rites and enquired after their health and welfare. They replied suitably.
english translation
tataH sUtaH prasannAtmA munInAlokya suvratAn ॥ papraccha kuzalAntepi procuH kuzalamAtmanaH॥ 12॥
hk transliteration by Sanscript