Shiva Purana
तत्रासीनम्महात्मानं सूतम्पौराणिकोत्तमम् ॥ अर्घ्यादिभिस्तदा सर्व्वे मुनयस्समुपाचरन् ॥ ११॥
When Sūta the great soul, the excellent of the Paurāṇikas took his seat, the sages paid respects to him with Arghya and other ingredients of worship.
english translation
tatrAsInammahAtmAnaM sUtampaurANikottamam ॥ arghyAdibhistadA sarvve munayassamupAcaran ॥ 11॥
hk transliteration by Sanscriptअध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
तत्रासीनम्महात्मानं सूतम्पौराणिकोत्तमम् ॥ अर्घ्यादिभिस्तदा सर्व्वे मुनयस्समुपाचरन् ॥ ११॥
When Sūta the great soul, the excellent of the Paurāṇikas took his seat, the sages paid respects to him with Arghya and other ingredients of worship.
english translation
tatrAsInammahAtmAnaM sUtampaurANikottamam ॥ arghyAdibhistadA sarvve munayassamupAcaran ॥ 11॥
hk transliteration by Sanscript