Rig Veda

Progress:78.5%

समु॑ प्रि॒यो मृ॑ज्यते॒ सानो॒ अव्ये॑ य॒शस्त॑रो य॒शसां॒ क्षैतो॑ अ॒स्मे । अ॒भि स्व॑र॒ धन्वा॑ पू॒यमा॑नो यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे । अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

(Soma), the most famous of the famous, the earht-born, the conciliator, is cleansed for us in the elevated fleece; sound aloud in the firmament when purified; do you ever protect us with blessings.

english translation

samu॑ pri॒yo mR॑jyate॒ sAno॒ avye॑ ya॒zasta॑ro ya॒zasAM॒ kSaito॑ a॒sme | a॒bhi sva॑ra॒ dhanvA॑ pU॒yamA॑no yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || samu priyo mRjyate sAno avye yazastaro yazasAM kSaito asme | abhi svara dhanvA pUyamAno yUyaM pAta svastibhiH sadA naH ||

hk transliteration