Rig Veda

Progress:66.2%

अत्यं॑ मृजन्ति क॒लशे॒ दश॒ क्षिप॒: प्र विप्रा॑णां म॒तयो॒ वाच॑ ईरते । पव॑माना अ॒भ्य॑र्षन्ति सुष्टु॒तिमेन्द्रं॑ विशन्ति मदि॒रास॒ इन्द॑वः ॥ अत्यं मृजन्ति कलशे दश क्षिपः प्र विप्राणां मतयो वाच ईरते । पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रं विशन्ति मदिरास इन्दवः ॥

sanskrit

The ten fingers clean the horse in the pitcher; among the vipras the worshippers send forth praises; the filtered (juices) hasten to the fair praise, the exhilarating Soma juices enter Indra.

english translation

atyaM॑ mRjanti ka॒laze॒ daza॒ kSipa॒: pra viprA॑NAM ma॒tayo॒ vAca॑ Irate | pava॑mAnA a॒bhya॑rSanti suSTu॒timendraM॑ vizanti madi॒rAsa॒ inda॑vaH || atyaM mRjanti kalaze daza kSipaH pra viprANAM matayo vAca Irate | pavamAnA abhyarSanti suSTutimendraM vizanti madirAsa indavaH ||

hk transliteration