Rig Veda

Progress:64.4%

प॒र्जन्य॑: पि॒ता म॑हि॒षस्य॑ प॒र्णिनो॒ नाभा॑ पृथि॒व्या गि॒रिषु॒ क्षयं॑ दधे । स्वसा॑र॒ आपो॑ अ॒भि गा उ॒तास॑र॒न्त्सं ग्राव॑भिर्नसते वी॒ते अ॑ध्व॒रे ॥ पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे । स्वसार आपो अभि गा उतासरन्त्सं ग्रावभिर्नसते वीते अध्वरे ॥

sanskrit

The mighty winged (Soma) whose father is Parjanya has plural ced his dwelling on the navel of the earth among the mountains; the sisters, the waters flow to (the produce of) the kine; he meets with the stones at the beloved sacrifice.

english translation

pa॒rjanya॑: pi॒tA ma॑hi॒Sasya॑ pa॒rNino॒ nAbhA॑ pRthi॒vyA gi॒riSu॒ kSayaM॑ dadhe | svasA॑ra॒ Apo॑ a॒bhi gA u॒tAsa॑ra॒ntsaM grAva॑bhirnasate vI॒te a॑dhva॒re || parjanyaH pitA mahiSasya parNino nAbhA pRthivyA giriSu kSayaM dadhe | svasAra Apo abhi gA utAsarantsaM grAvabhirnasate vIte adhvare ||

hk transliteration