Rig Veda

Progress:61.8%

विश्व॑स्य॒ राजा॑ पवते स्व॒र्दृश॑ ऋ॒तस्य॑ धी॒तिमृ॑षि॒षाळ॑वीवशत् । यः सूर्य॒स्यासि॑रेण मृ॒ज्यते॑ पि॒ता म॑ती॒नामस॑मष्टकाव्यः ॥ विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिमृषिषाळवीवशत् । यः सूर्यस्यासिरेण मृज्यते पिता मतीनामसमष्टकाव्यः ॥

sanskrit

(Soma) the soverign of the universe flows forth; surpassing the ṛṣis he desire the worship of the all-seeing truthful (Indra); he who is cleansed by the ray of he sun, the father of praise, the unequalled sage.

english translation

vizva॑sya॒ rAjA॑ pavate sva॒rdRza॑ R॒tasya॑ dhI॒timR॑Si॒SALa॑vIvazat | yaH sUrya॒syAsi॑reNa mR॒jyate॑ pi॒tA ma॑tI॒nAmasa॑maSTakAvyaH || vizvasya rAjA pavate svardRza Rtasya dhItimRSiSALavIvazat | yaH sUryasyAsireNa mRjyate pitA matInAmasamaSTakAvyaH ||

hk transliteration