Rig Veda

Progress:41.9%

सु॒ता अनु॒ स्वमा रजो॒ऽभ्य॑र्षन्ति ब॒भ्रव॑: । इन्द्रं॒ गच्छ॑न्त॒ इन्द॑वः ॥ सुता अनु स्वमा रजोऽभ्यर्षन्ति बभ्रवः । इन्द्रं गच्छन्त इन्दवः ॥

sanskrit

The effused tawny-coloured Soma-juices going to Indra have to their own place.

english translation

su॒tA anu॒ svamA rajo॒'bhya॑rSanti ba॒bhrava॑: | indraM॒ gaccha॑nta॒ inda॑vaH || sutA anu svamA rajo'bhyarSanti babhravaH | indraM gacchanta indavaH ||

hk transliteration

अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो॑चयः । हि॒न्वा॒नो मानु॑षीर॒पः ॥ अया पवस्व धारया यया सूर्यमरोचयः । हिन्वानो मानुषीरपः ॥

sanskrit

Flow with that stream with which you, Soma, light up the sun, urging on the waters beneficial to man.

english translation

a॒yA pa॑vasva॒ dhAra॑yA॒ yayA॒ sUrya॒maro॑cayaH | hi॒nvA॒no mAnu॑SIra॒paH || ayA pavasva dhArayA yayA sUryamarocayaH | hinvAno mAnuSIrapaH ||

hk transliteration

अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ । अ॒न्तरि॑क्षेण॒ यात॑वे ॥ अयुक्त सूर एतशं पवमानो मनावधि । अन्तरिक्षेण यातवे ॥

sanskrit

The purified (Soma) harnesses the horse of the sun to travel through the firmament to man.

english translation

ayu॑kta॒ sUra॒ eta॑zaM॒ pava॑mAno ma॒nAvadhi॑ | a॒ntari॑kSeNa॒ yAta॑ve || ayukta sUra etazaM pavamAno manAvadhi | antarikSeNa yAtave ||

hk transliteration

उ॒त त्या ह॒रितो॒ दश॒ सूरो॑ अयुक्त॒ यात॑वे । इन्दु॒रिन्द्र॒ इति॑ ब्रु॒वन् ॥ उत त्या हरितो दश सूरो अयुक्त यातवे । इन्दुरिन्द्र इति ब्रुवन् ॥

sanskrit

And Indu exclaiming 'Indra!' harnesses the (horse of the) sun to go towards these ten regions.

english translation

u॒ta tyA ha॒rito॒ daza॒ sUro॑ ayukta॒ yAta॑ve | indu॒rindra॒ iti॑ bru॒van || uta tyA harito daza sUro ayukta yAtave | indurindra iti bruvan ||

hk transliteration

परी॒तो वा॒यवे॑ सु॒तं गिर॒ इन्द्रा॑य मत्स॒रम् । अव्यो॒ वारे॑षु सिञ्चत ॥ परीतो वायवे सुतं गिर इन्द्राय मत्सरम् । अव्यो वारेषु सिञ्चत ॥

sanskrit

Sprinkle worshipper, upon the woollen fleece the exhilarating (Soma) that has been effused in all directions for Vāyu and for Indra.

english translation

parI॒to vA॒yave॑ su॒taM gira॒ indrA॑ya matsa॒ram | avyo॒ vAre॑Su siJcata || parIto vAyave sutaM gira indrAya matsaram | avyo vAreSu siJcata ||

hk transliteration