Rig Veda

Progress:35.6%

प्र गा॑य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिम् । इन्दुं॑ स॒हस्र॑चक्षसम् ॥ प्र गायत्रेण गायत पवमानं विचर्षणिम् । इन्दुं सहस्रचक्षसम् ॥

sanskrit

Hymn with a gāyatrī hymn, Indu the purifier, the all-beholding, the thousand-eyed.

english translation

pra gA॑ya॒treNa॑ gAyata॒ pava॑mAnaM॒ vica॑rSaNim | induM॑ sa॒hasra॑cakSasam || pra gAyatreNa gAyata pavamAnaM vicarSaNim | induM sahasracakSasam ||

hk transliteration

तं त्वा॑ स॒हस्र॑चक्षस॒मथो॑ स॒हस्र॑भर्णसम् । अति॒ वार॑मपाविषुः ॥ तं त्वा सहस्रचक्षसमथो सहस्रभर्णसम् । अति वारमपाविषुः ॥

sanskrit

You, the thousand-eyed, and the supporter of thousands, they make to flow through the filter.

english translation

taM tvA॑ sa॒hasra॑cakSasa॒matho॑ sa॒hasra॑bharNasam | ati॒ vAra॑mapAviSuH || taM tvA sahasracakSasamatho sahasrabharNasam | ati vAramapAviSuH ||

hk transliteration

अति॒ वारा॒न्पव॑मानो असिष्यदत्क॒लशाँ॑ अ॒भि धा॑वति । इन्द्र॑स्य॒ हार्द्या॑वि॒शन् ॥ अति वारान्पवमानो असिष्यदत्कलशाँ अभि धावति । इन्द्रस्य हार्द्याविशन् ॥

sanskrit

The purifier trickles through the hairs of the filter; he hastens to the pitchers, entering Indra's heart.

english translation

ati॒ vArA॒npava॑mAno asiSyadatka॒lazA~॑ a॒bhi dhA॑vati | indra॑sya॒ hArdyA॑vi॒zan || ati vArAnpavamAno asiSyadatkalazA~ abhi dhAvati | indrasya hArdyAvizan ||

hk transliteration

इन्द्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे । प्र॒जाव॒द्रेत॒ आ भ॑र ॥ इन्द्रस्य सोम राधसे शं पवस्व विचर्षणे । प्रजावद्रेत आ भर ॥

sanskrit

All-beholding Soma, flow plural asantly for Indra's gratification; bring (us) food with male offspring.

english translation

indra॑sya soma॒ rAdha॑se॒ zaM pa॑vasva vicarSaNe | pra॒jAva॒dreta॒ A bha॑ra || indrasya soma rAdhase zaM pavasva vicarSaNe | prajAvadreta A bhara ||

hk transliteration