Rig Veda

Progress:35.3%

पव॑स्व गो॒जिद॑श्व॒जिद्वि॑श्व॒जित्सो॑म रण्य॒जित् । प्र॒जाव॒द्रत्न॒मा भ॑र ॥ पवस्व गोजिदश्वजिद्विश्वजित्सोम रण्यजित् । प्रजावद्रत्नमा भर ॥

sanskrit

Flow, Soma, conqueror of cattle, of horses, of all things, of desirable wealth; bring us riches with male offspring.

english translation

pava॑sva go॒jida॑zva॒jidvi॑zva॒jitso॑ma raNya॒jit | pra॒jAva॒dratna॒mA bha॑ra || pavasva gojidazvajidvizvajitsoma raNyajit | prajAvadratnamA bhara ||

hk transliteration

पव॑स्वा॒द्भ्यो अदा॑भ्य॒: पव॒स्वौष॑धीभ्यः । पव॑स्व धि॒षणा॑भ्यः ॥ पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः । पवस्व धिषणाभ्यः ॥

sanskrit

Flow with waters and with filaments, flow with herbs, flow with the stones.

english translation

pava॑svA॒dbhyo adA॑bhya॒: pava॒svauSa॑dhIbhyaH | pava॑sva dhi॒SaNA॑bhyaH || pavasvAdbhyo adAbhyaH pavasvauSadhIbhyaH | pavasva dhiSaNAbhyaH ||

hk transliteration

त्वं सो॑म॒ पव॑मानो॒ विश्वा॑नि दुरि॒ता त॑र । क॒विः सी॑द॒ नि ब॒र्हिषि॑ ॥ त्वं सोम पवमानो विश्वानि दुरिता तर । कविः सीद नि बर्हिषि ॥

sanskrit

Soma, do you who are the purifier, the sage, overcome all hindrances; sit down on the sacred grass.

english translation

tvaM so॑ma॒ pava॑mAno॒ vizvA॑ni duri॒tA ta॑ra | ka॒viH sI॑da॒ ni ba॒rhiSi॑ || tvaM soma pavamAno vizvAni duritA tara | kaviH sIda ni barhiSi ||

hk transliteration

पव॑मान॒ स्व॑र्विदो॒ जाय॑मानोऽभवो म॒हान् । इन्दो॒ विश्वाँ॑ अ॒भीद॑सि ॥ पवमान स्वर्विदो जायमानोऽभवो महान् । इन्दो विश्वाँ अभीदसि ॥

sanskrit

O purifying Soma, grant all boons; as soon as you are born you are great; Indu, you overcome all (foes).

english translation

pava॑mAna॒ sva॑rvido॒ jAya॑mAno'bhavo ma॒hAn | indo॒ vizvA~॑ a॒bhIda॑si || pavamAna svarvido jAyamAno'bhavo mahAn | indo vizvA~ abhIdasi ||

hk transliteration