Rig Veda

Progress:34.6%

प्र ते॒ धारा॑ अस॒श्चतो॑ दि॒वो न य॑न्ति वृ॒ष्टय॑: । अच्छा॒ वाजं॑ सह॒स्रिण॑म् ॥ प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । अच्छा वाजं सहस्रिणम् ॥

sanskrit

Your unconnected streams advance towards infinite food (for us) like the showers from heaven.

english translation

pra te॒ dhArA॑ asa॒zcato॑ di॒vo na ya॑nti vR॒STaya॑: | acchA॒ vAjaM॑ saha॒sriNa॑m || pra te dhArA asazcato divo na yanti vRSTayaH | acchA vAjaM sahasriNam ||

hk transliteration

अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा॑णो अर्षति । हरि॑स्तुञ्जा॒न आयु॑धा ॥ अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति । हरिस्तुञ्जान आयुधा ॥

sanskrit

english translation

a॒bhi pri॒yANi॒ kAvyA॒ vizvA॒ cakSA॑No arSati | hari॑stuJjA॒na Ayu॑dhA || abhi priyANi kAvyA vizvA cakSANo arSati | haristuJjAna AyudhA ||

hk transliteration

स म॑र्मृजा॒न आ॒युभि॒रिभो॒ राजे॑व सुव्र॒तः । श्ये॒नो न वंसु॑ षीदति ॥ स मर्मृजान आयुभिरिभो राजेव सुव्रतः । श्येनो न वंसु षीदति ॥

sanskrit

He, the object of pious observances, cleansed by the priests, fearless as a king, sits on the waters like a hawk.

english translation

sa ma॑rmRjA॒na A॒yubhi॒ribho॒ rAje॑va suvra॒taH | zye॒no na vaMsu॑ SIdati || sa marmRjAna Ayubhiribho rAjeva suvrataH | zyeno na vaMsu SIdati ||

hk transliteration

स नो॒ विश्वा॑ दि॒वो वसू॒तो पृ॑थि॒व्या अधि॑ । पु॒ना॒न इ॑न्द॒वा भ॑र ॥ स नो विश्वा दिवो वसूतो पृथिव्या अधि । पुनान इन्दवा भर ॥

sanskrit

Indu, when you are purified, bring us all the treasures that are in heaven and upon earth.

english translation

sa no॒ vizvA॑ di॒vo vasU॒to pR॑thi॒vyA adhi॑ | pu॒nA॒na i॑nda॒vA bha॑ra || sa no vizvA divo vasUto pRthivyA adhi | punAna indavA bhara ||

hk transliteration