Rig Veda

Progress:33.0%

श॒तं न॑ इन्द ऊ॒तिभि॑: स॒हस्रं॑ वा॒ शुची॑नाम् । पव॑स्व मंह॒यद्र॑यिः ॥ शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् । पवस्व मंहयद्रयिः ॥

sanskrit

Indu, do you who are the distributor of riches, pour forth for our protection a hundred or a thousand of your pure (streams).

english translation

za॒taM na॑ inda U॒tibhi॑: sa॒hasraM॑ vA॒ zucI॑nAm | pava॑sva maMha॒yadra॑yiH || zataM na inda UtibhiH sahasraM vA zucInAm | pavasva maMhayadrayiH ||

hk transliteration