Rig Veda

Progress:32.2%

अध्व॑र्यो॒ अद्रि॑भिः सु॒तं सोमं॑ प॒वित्र॒ आ सृ॑ज । पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥ अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ सृज । पुनीहीन्द्राय पातवे ॥

sanskrit

Adhvaryu, pour upon the filter the Soma that has been expressed with the stones, purify it for Indra's drinking.

english translation

adhva॑ryo॒ adri॑bhiH su॒taM somaM॑ pa॒vitra॒ A sR॑ja | pu॒nI॒hIndrA॑ya॒ pAta॑ve || adhvaryo adribhiH sutaM somaM pavitra A sRja | punIhIndrAya pAtave ||

hk transliteration

दि॒वः पी॒यूष॑मुत्त॒मं सोम॒मिन्द्रा॑य व॒ज्रिणे॑ । सु॒नोता॒ मधु॑मत्तमम् ॥ दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे । सुनोता मधुमत्तमम् ॥

sanskrit

(Adhvaryus), effuse the most sweet-flavoured Soma, the best ambrosia of heaven for Indra, the wielder of the thunderbolt.

english translation

di॒vaH pI॒yUSa॑mutta॒maM soma॒mindrA॑ya va॒jriNe॑ | su॒notA॒ madhu॑mattamam || divaH pIyUSamuttamaM somamindrAya vajriNe | sunotA madhumattamam ||

hk transliteration

तव॒ त्य इ॑न्दो॒ अन्ध॑सो दे॒वा मधो॒र्व्य॑श्नते । पव॑मानस्य म॒रुत॑: ॥ तव त्य इन्दो अन्धसो देवा मधोर्व्यश्नते । पवमानस्य मरुतः ॥

sanskrit

Indu, the gods and the Maruts partake your sweet purifying beverage.

english translation

tava॒ tya i॑ndo॒ andha॑so de॒vA madho॒rvya॑znate | pava॑mAnasya ma॒ruta॑: || tava tya indo andhaso devA madhorvyaznate | pavamAnasya marutaH ||

hk transliteration

त्वं हि सो॑म व॒र्धय॑न्त्सु॒तो मदा॑य॒ भूर्ण॑ये । वृष॑न्त्स्तो॒तार॑मू॒तये॑ ॥ त्वं हि सोम वर्धयन्त्सुतो मदाय भूर्णये । वृषन्त्स्तोतारमूतये ॥

sanskrit

For you, Soma, being effused, approach the worshipper for speedy exhilaration and protection.

english translation

tvaM hi so॑ma va॒rdhaya॑ntsu॒to madA॑ya॒ bhUrNa॑ye | vRSa॑ntsto॒tAra॑mU॒taye॑ || tvaM hi soma vardhayantsuto madAya bhUrNaye | vRSantstotAramUtaye ||

hk transliteration

अ॒भ्य॑र्ष विचक्षण प॒वित्रं॒ धार॑या सु॒तः । अ॒भि वाज॑मु॒त श्रव॑: ॥ अभ्यर्ष विचक्षण पवित्रं धारया सुतः । अभि वाजमुत श्रवः ॥

sanskrit

Hasten, sagacious (Soma), when you are effused, to the filter in a stream; bestow upon us food and fame.

english translation

a॒bhya॑rSa vicakSaNa pa॒vitraM॒ dhAra॑yA su॒taH | a॒bhi vAja॑mu॒ta zrava॑: || abhyarSa vicakSaNa pavitraM dhArayA sutaH | abhi vAjamuta zravaH ||

hk transliteration