Rig Veda

Progress:31.3%

पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ । अ॒य॒क्ष्मा बृ॑ह॒तीरिष॑: ॥ पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि । अयक्ष्मा बृहतीरिषः ॥

sanskrit

Pour down upon us a shower from heaven, a stream of waters, wholesome and abundant food.

english translation

pava॑sva vR॒STimA su no॒'pAmU॒rmiM di॒vaspari॑ | a॒ya॒kSmA bR॑ha॒tIriSa॑: || pavasva vRSTimA su no'pAmUrmiM divaspari | ayakSmA bRhatIriSaH ||

hk transliteration

तया॑ पवस्व॒ धार॑या॒ यया॒ गाव॑ इ॒हागम॑न् । जन्या॑स॒ उप॑ नो गृ॒हम् ॥ तया पवस्व धारया यया गाव इहागमन् । जन्यास उप नो गृहम् ॥

sanskrit

Flow in such a stream that the cattle belonging to the (enemy's) nation may come here to our dwelling.

english translation

tayA॑ pavasva॒ dhAra॑yA॒ yayA॒ gAva॑ i॒hAgama॑n | janyA॑sa॒ upa॑ no gR॒ham || tayA pavasva dhArayA yayA gAva ihAgaman | janyAsa upa no gRham ||

hk transliteration

घृ॒तं प॑वस्व॒ धार॑या य॒ज्ञेषु॑ देव॒वीत॑मः । अ॒स्मभ्य॑य वृ॒ष्टिमा प॑व ॥ घृतं पवस्व धारया यज्ञेषु देववीतमः । अस्मभ्यं वृष्टिमा पव ॥

sanskrit

You who are most dear to the gods at sacrifice, shower down water in a stream, pour your rain upon us.

english translation

ghR॒taM pa॑vasva॒ dhAra॑yA ya॒jJeSu॑ deva॒vIta॑maH | a॒smabhya॑ya vR॒STimA pa॑va || ghRtaM pavasva dhArayA yajJeSu devavItamaH | asmabhyaM vRSTimA pava ||

hk transliteration

स न॑ ऊ॒र्जे व्य१॒॑व्ययं॑ प॒वित्रं॑ धाव॒ धार॑या । दे॒वास॑: शृ॒णव॒न्हि क॑म् ॥ स न ऊर्जे व्यव्ययं पवित्रं धाव धारया । देवासः शृणवन्हि कम् ॥

sanskrit

Do you for our sustenance hasten to the woollen filter with your stream; let the gods hear your sound.

english translation

sa na॑ U॒rje vya1॒॑vyayaM॑ pa॒vitraM॑ dhAva॒ dhAra॑yA | de॒vAsa॑: zR॒Nava॒nhi ka॑m || sa na Urje vyavyayaM pavitraM dhAva dhArayA | devAsaH zRNavanhi kam ||

hk transliteration

पव॑मानो असिष्यद॒द्रक्षां॑स्यप॒जङ्घ॑नत् । प्र॒त्न॒वद्रो॒चय॒न्रुच॑: ॥ पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् । प्रत्नवद्रोचयन्रुचः ॥

sanskrit

The purifier (the Soma) flows forth destroying the rākṣasas, flashing out brilliance as of old.

english translation

pava॑mAno asiSyada॒drakSAM॑syapa॒jaGgha॑nat | pra॒tna॒vadro॒caya॒nruca॑: || pavamAno asiSyadadrakSAMsyapajaGghanat | pratnavadrocayanrucaH ||

hk transliteration