Rig Veda

Progress:29.2%

स नो॑ अ॒द्य वसु॑त्तये क्रतु॒विद्गा॑तु॒वित्त॑मः । वाजं॑ जेषि॒ श्रवो॑ बृ॒हत् ॥ स नो अद्य वसुत्तये क्रतुविद्गातुवित्तमः । वाजं जेषि श्रवो बृहत् ॥

Receiver of sacrifices, knower of (pious), give us this day abundant food and strength for the acquisition of wealth.

english translation

sa no॑ a॒dya vasu॑ttaye kratu॒vidgA॑tu॒vitta॑maH । vAjaM॑ jeSi॒ zravo॑ bR॒hat ॥ sa no adya vasuttaye kratuvidgAtuvittamaH । vAjaM jeSi zravo bRhat ॥

hk transliteration by Sanscript