Rig Veda

Progress:28.8%

प्र ण॑ इन्दो म॒हे तन॑ ऊ॒र्मिं न बिभ्र॑दर्षसि । अ॒भि दे॒वाँ अ॒यास्य॑: ॥ प्र ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि । अभि देवाँ अयास्यः ॥

sanskrit

Indu, you advance to give us abundant wealth; Ayāsya bearing your waves (go) towards the gods (to sacrifice).

english translation

pra Na॑ indo ma॒he tana॑ U॒rmiM na bibhra॑darSasi | a॒bhi de॒vA~ a॒yAsya॑: || pra Na indo mahe tana UrmiM na bibhradarSasi | abhi devA~ ayAsyaH ||

hk transliteration

म॒ती जु॒ष्टो धि॒या हि॒तः सोमो॑ हिन्वे परा॒वति॑ । विप्र॑स्य॒ धार॑या क॒विः ॥ मती जुष्टो धिया हितः सोमो हिन्वे परावति । विप्रस्य धारया कविः ॥

sanskrit

The sage Soma gratified by the praise of the pious (worshipper) prepared for the sacrifice is sent in a stream at a distance (from the filter).

english translation

ma॒tI ju॒STo dhi॒yA hi॒taH somo॑ hinve parA॒vati॑ | vipra॑sya॒ dhAra॑yA ka॒viH || matI juSTo dhiyA hitaH somo hinve parAvati | viprasya dhArayA kaviH ||

hk transliteration

अ॒यं दे॒वेषु॒ जागृ॑विः सु॒त ए॑ति प॒वित्र॒ आ । सोमो॑ याति॒ विच॑र्षणिः ॥ अयं देवेषु जागृविः सुत एति पवित्र आ । सोमो याति विचर्षणिः ॥

sanskrit

This vigilant Soma effused for the gods, approaches, all-beholding he goes to the filter.

english translation

a॒yaM de॒veSu॒ jAgR॑viH su॒ta e॑ti pa॒vitra॒ A | somo॑ yAti॒ vica॑rSaNiH || ayaM deveSu jAgRviH suta eti pavitra A | somo yAti vicarSaNiH ||

hk transliteration

स न॑: पवस्व वाज॒युश्च॑क्रा॒णश्चारु॑मध्व॒रम् । ब॒र्हिष्माँ॒ आ वि॑वासति ॥ स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम् । बर्हिष्माँ आ विवासति ॥

sanskrit

Flow for us food-desiring, making (our) sacrifice auspicious; (O Soma, whom) the priest with the sacred grass adores.

english translation

sa na॑: pavasva vAja॒yuzca॑krA॒NazcAru॑madhva॒ram | ba॒rhiSmA~॒ A vi॑vAsati || sa naH pavasva vAjayuzcakrANazcArumadhvaram | barhiSmA~ A vivAsati ||

hk transliteration

स नो॒ भगा॑य वा॒यवे॒ विप्र॑वीरः स॒दावृ॑धः । सोमो॑ दे॒वेष्वा य॑मत् ॥ स नो भगाय वायवे विप्रवीरः सदावृधः । सोमो देवेष्वा यमत् ॥

sanskrit

May Soma who is pressed forth by the seers for Bhaga and Vāyu, ever prosper in, grant us (wealth placed) among the gods.

english translation

sa no॒ bhagA॑ya vA॒yave॒ vipra॑vIraH sa॒dAvR॑dhaH | somo॑ de॒veSvA ya॑mat || sa no bhagAya vAyave vipravIraH sadAvRdhaH | somo deveSvA yamat ||

hk transliteration