Rig Veda

Progress:2.9%

सना॒ ज्योति॒: सना॒ स्व१॒॑र्विश्वा॑ च सोम॒ सौभ॑गा । अथा॑ नो॒ वस्य॑सस्कृधि ॥ सना ज्योतिः सना स्वर्विश्वा च सोम सौभगा । अथा नो वस्यसस्कृधि ॥

Soma, give us brightness, give us heaven, give us all good things; and make us happy.

english translation

sanA॒ jyoti॒: sanA॒ sva1॒॑rvizvA॑ ca soma॒ saubha॑gA । athA॑ no॒ vasya॑saskRdhi ॥ sanA jyotiH sanA svarvizvA ca soma saubhagA । athA no vasyasaskRdhi ॥

hk transliteration by Sanscript