Rig Veda

Progress:24.5%

स वह्नि॑: सोम॒ जागृ॑वि॒: पव॑स्व देव॒वीरति॑ । अ॒भि कोशं॑ मधु॒श्चुत॑म् ॥ स वह्निः सोम जागृविः पवस्व देववीरति । अभि कोशं मधुश्चुतम् ॥

sanskrit

Soma, bearer (of oblation), vigilant, devoted to the gods, flow past the honey-dropping filter (into the vessel).

english translation

sa vahni॑: soma॒ jAgR॑vi॒: pava॑sva deva॒vIrati॑ | a॒bhi kozaM॑ madhu॒zcuta॑m || sa vahniH soma jAgRviH pavasva devavIrati | abhi kozaM madhuzcutam ||

hk transliteration