Rig Veda

Progress:23.4%

प्र सु॑वा॒नो धार॑या॒ तनेन्दु॑र्हिन्वा॒नो अ॑र्षति । रु॒जद्दृ॒ळ्हा व्योज॑सा ॥ प्र सुवानो धारया तनेन्दुर्हिन्वानो अर्षति । रुजद्दृळ्हा व्योजसा ॥

sanskrit

Indu, when effused and expressed (by the priests) flows in a stream to the filter, breaking down strong plural ces by its strength.

english translation

pra su॑vA॒no dhAra॑yA॒ tanendu॑rhinvA॒no a॑rSati | ru॒jaddR॒LhA vyoja॑sA || pra suvAno dhArayA tanendurhinvAno arSati | rujaddRLhA vyojasA ||

hk transliteration

सु॒त इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्य॑: । सोमो॑ अर्षति॒ विष्ण॑वे ॥ सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः । सोमो अर्षति विष्णवे ॥

sanskrit

The Soma effused proceeds to Indra, to Vāyu, to Varuṇa, to Maruts, to Viṣṇu.

english translation

su॒ta indrA॑ya vA॒yave॒ varu॑NAya ma॒rudbhya॑: | somo॑ arSati॒ viSNa॑ve || suta indrAya vAyave varuNAya marudbhyaH | somo arSati viSNave ||

hk transliteration

वृषा॑णं॒ वृष॑भिर्य॒तं सु॒न्वन्ति॒ सोम॒मद्रि॑भिः । दु॒हन्ति॒ शक्म॑ना॒ पय॑: ॥ वृषाणं वृषभिर्यतं सुन्वन्ति सोममद्रिभिः । दुहन्ति शक्मना पयः ॥

sanskrit

They press the crushed Soma as it pours forth its juice between the effusing stones, they milk out its juice by their acts.

english translation

vRSA॑NaM॒ vRSa॑bhirya॒taM su॒nvanti॒ soma॒madri॑bhiH | du॒hanti॒ zakma॑nA॒ paya॑: || vRSANaM vRSabhiryataM sunvanti somamadribhiH | duhanti zakmanA payaH ||

hk transliteration

भुव॑त्त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिन्द्रा॑य मत्स॒रः । सं रू॒पैर॑ज्यते॒ हरि॑: ॥ भुवत्त्रितस्य मर्ज्यो भुवदिन्द्राय मत्सरः । सं रूपैरज्यते हरिः ॥

sanskrit

The exhilarating Soma is to be cleansed (for the sacrifice) of Trita, and for the drinking of Indra; the green-tinted (juice) is mixed with the ingredients.

english translation

bhuva॑ttri॒tasya॒ marjyo॒ bhuva॒dindrA॑ya matsa॒raH | saM rU॒paira॑jyate॒ hari॑: || bhuvattritasya marjyo bhuvadindrAya matsaraH | saM rUpairajyate hariH ||

hk transliteration

अ॒भीमृ॒तस्य॑ वि॒ष्टपं॑ दुह॒ते पृश्नि॑मातरः । चारु॑ प्रि॒यत॑मं ह॒विः ॥ अभीमृतस्य विष्टपं दुहते पृश्निमातरः । चारु प्रियतमं हविः ॥

sanskrit

The son fof Pṛśni milk this Soma at the plural ce of sacrifice, the most beautiful and grateful oblation (to the gods).

english translation

a॒bhImR॒tasya॑ vi॒STapaM॑ duha॒te pRzni॑mAtaraH | cAru॑ pri॒yata॑maM ha॒viH || abhImRtasya viSTapaM duhate pRznimAtaraH | cAru priyatamaM haviH ||

hk transliteration